Declension table of ?hayavāhanaśaṅkara

Deva

MasculineSingularDualPlural
Nominativehayavāhanaśaṅkaraḥ hayavāhanaśaṅkarau hayavāhanaśaṅkarāḥ
Vocativehayavāhanaśaṅkara hayavāhanaśaṅkarau hayavāhanaśaṅkarāḥ
Accusativehayavāhanaśaṅkaram hayavāhanaśaṅkarau hayavāhanaśaṅkarān
Instrumentalhayavāhanaśaṅkareṇa hayavāhanaśaṅkarābhyām hayavāhanaśaṅkaraiḥ hayavāhanaśaṅkarebhiḥ
Dativehayavāhanaśaṅkarāya hayavāhanaśaṅkarābhyām hayavāhanaśaṅkarebhyaḥ
Ablativehayavāhanaśaṅkarāt hayavāhanaśaṅkarābhyām hayavāhanaśaṅkarebhyaḥ
Genitivehayavāhanaśaṅkarasya hayavāhanaśaṅkarayoḥ hayavāhanaśaṅkarāṇām
Locativehayavāhanaśaṅkare hayavāhanaśaṅkarayoḥ hayavāhanaśaṅkareṣu

Compound hayavāhanaśaṅkara -

Adverb -hayavāhanaśaṅkaram -hayavāhanaśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria