Declension table of ?hayatattvajña

Deva

MasculineSingularDualPlural
Nominativehayatattvajñaḥ hayatattvajñau hayatattvajñāḥ
Vocativehayatattvajña hayatattvajñau hayatattvajñāḥ
Accusativehayatattvajñam hayatattvajñau hayatattvajñān
Instrumentalhayatattvajñena hayatattvajñābhyām hayatattvajñaiḥ hayatattvajñebhiḥ
Dativehayatattvajñāya hayatattvajñābhyām hayatattvajñebhyaḥ
Ablativehayatattvajñāt hayatattvajñābhyām hayatattvajñebhyaḥ
Genitivehayatattvajñasya hayatattvajñayoḥ hayatattvajñānām
Locativehayatattvajñe hayatattvajñayoḥ hayatattvajñeṣu

Compound hayatattvajña -

Adverb -hayatattvajñam -hayatattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria