Declension table of ?hayatattva

Deva

NeuterSingularDualPlural
Nominativehayatattvam hayatattve hayatattvāni
Vocativehayatattva hayatattve hayatattvāni
Accusativehayatattvam hayatattve hayatattvāni
Instrumentalhayatattvena hayatattvābhyām hayatattvaiḥ
Dativehayatattvāya hayatattvābhyām hayatattvebhyaḥ
Ablativehayatattvāt hayatattvābhyām hayatattvebhyaḥ
Genitivehayatattvasya hayatattvayoḥ hayatattvānām
Locativehayatattve hayatattvayoḥ hayatattveṣu

Compound hayatattva -

Adverb -hayatattvam -hayatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria