Declension table of ?hayaskandha

Deva

MasculineSingularDualPlural
Nominativehayaskandhaḥ hayaskandhau hayaskandhāḥ
Vocativehayaskandha hayaskandhau hayaskandhāḥ
Accusativehayaskandham hayaskandhau hayaskandhān
Instrumentalhayaskandhena hayaskandhābhyām hayaskandhaiḥ hayaskandhebhiḥ
Dativehayaskandhāya hayaskandhābhyām hayaskandhebhyaḥ
Ablativehayaskandhāt hayaskandhābhyām hayaskandhebhyaḥ
Genitivehayaskandhasya hayaskandhayoḥ hayaskandhānām
Locativehayaskandhe hayaskandhayoḥ hayaskandheṣu

Compound hayaskandha -

Adverb -hayaskandham -hayaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria