Declension table of ?hayasaṅgrahaṇa

Deva

NeuterSingularDualPlural
Nominativehayasaṅgrahaṇam hayasaṅgrahaṇe hayasaṅgrahaṇāni
Vocativehayasaṅgrahaṇa hayasaṅgrahaṇe hayasaṅgrahaṇāni
Accusativehayasaṅgrahaṇam hayasaṅgrahaṇe hayasaṅgrahaṇāni
Instrumentalhayasaṅgrahaṇena hayasaṅgrahaṇābhyām hayasaṅgrahaṇaiḥ
Dativehayasaṅgrahaṇāya hayasaṅgrahaṇābhyām hayasaṅgrahaṇebhyaḥ
Ablativehayasaṅgrahaṇāt hayasaṅgrahaṇābhyām hayasaṅgrahaṇebhyaḥ
Genitivehayasaṅgrahaṇasya hayasaṅgrahaṇayoḥ hayasaṅgrahaṇānām
Locativehayasaṅgrahaṇe hayasaṅgrahaṇayoḥ hayasaṅgrahaṇeṣu

Compound hayasaṅgrahaṇa -

Adverb -hayasaṅgrahaṇam -hayasaṅgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria