Declension table of ?hayapati

Deva

MasculineSingularDualPlural
Nominativehayapatiḥ hayapatī hayapatayaḥ
Vocativehayapate hayapatī hayapatayaḥ
Accusativehayapatim hayapatī hayapatīn
Instrumentalhayapatinā hayapatibhyām hayapatibhiḥ
Dativehayapataye hayapatibhyām hayapatibhyaḥ
Ablativehayapateḥ hayapatibhyām hayapatibhyaḥ
Genitivehayapateḥ hayapatyoḥ hayapatīnām
Locativehayapatau hayapatyoḥ hayapatiṣu

Compound hayapati -

Adverb -hayapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria