Declension table of ?hayanirghoṣa

Deva

MasculineSingularDualPlural
Nominativehayanirghoṣaḥ hayanirghoṣau hayanirghoṣāḥ
Vocativehayanirghoṣa hayanirghoṣau hayanirghoṣāḥ
Accusativehayanirghoṣam hayanirghoṣau hayanirghoṣān
Instrumentalhayanirghoṣeṇa hayanirghoṣābhyām hayanirghoṣaiḥ hayanirghoṣebhiḥ
Dativehayanirghoṣāya hayanirghoṣābhyām hayanirghoṣebhyaḥ
Ablativehayanirghoṣāt hayanirghoṣābhyām hayanirghoṣebhyaḥ
Genitivehayanirghoṣasya hayanirghoṣayoḥ hayanirghoṣāṇām
Locativehayanirghoṣe hayanirghoṣayoḥ hayanirghoṣeṣu

Compound hayanirghoṣa -

Adverb -hayanirghoṣam -hayanirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria