Declension table of hayamedha

Deva

MasculineSingularDualPlural
Nominativehayamedhaḥ hayamedhau hayamedhāḥ
Vocativehayamedha hayamedhau hayamedhāḥ
Accusativehayamedham hayamedhau hayamedhān
Instrumentalhayamedhena hayamedhābhyām hayamedhaiḥ hayamedhebhiḥ
Dativehayamedhāya hayamedhābhyām hayamedhebhyaḥ
Ablativehayamedhāt hayamedhābhyām hayamedhebhyaḥ
Genitivehayamedhasya hayamedhayoḥ hayamedhānām
Locativehayamedhe hayamedhayoḥ hayamedheṣu

Compound hayamedha -

Adverb -hayamedham -hayamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria