Declension table of ?hayalīlāvatī

Deva

FeminineSingularDualPlural
Nominativehayalīlāvatī hayalīlāvatyau hayalīlāvatyaḥ
Vocativehayalīlāvati hayalīlāvatyau hayalīlāvatyaḥ
Accusativehayalīlāvatīm hayalīlāvatyau hayalīlāvatīḥ
Instrumentalhayalīlāvatyā hayalīlāvatībhyām hayalīlāvatībhiḥ
Dativehayalīlāvatyai hayalīlāvatībhyām hayalīlāvatībhyaḥ
Ablativehayalīlāvatyāḥ hayalīlāvatībhyām hayalīlāvatībhyaḥ
Genitivehayalīlāvatyāḥ hayalīlāvatyoḥ hayalīlāvatīnām
Locativehayalīlāvatyām hayalīlāvatyoḥ hayalīlāvatīṣu

Compound hayalīlāvati - hayalīlāvatī -

Adverb -hayalīlāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria