Declension table of ?hayajñatā

Deva

FeminineSingularDualPlural
Nominativehayajñatā hayajñate hayajñatāḥ
Vocativehayajñate hayajñate hayajñatāḥ
Accusativehayajñatām hayajñate hayajñatāḥ
Instrumentalhayajñatayā hayajñatābhyām hayajñatābhiḥ
Dativehayajñatāyai hayajñatābhyām hayajñatābhyaḥ
Ablativehayajñatāyāḥ hayajñatābhyām hayajñatābhyaḥ
Genitivehayajñatāyāḥ hayajñatayoḥ hayajñatānām
Locativehayajñatāyām hayajñatayoḥ hayajñatāsu

Adverb -hayajñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria