Declension table of ?hayajña

Deva

MasculineSingularDualPlural
Nominativehayajñaḥ hayajñau hayajñāḥ
Vocativehayajña hayajñau hayajñāḥ
Accusativehayajñam hayajñau hayajñān
Instrumentalhayajñena hayajñābhyām hayajñaiḥ hayajñebhiḥ
Dativehayajñāya hayajñābhyām hayajñebhyaḥ
Ablativehayajñāt hayajñābhyām hayajñebhyaḥ
Genitivehayajñasya hayajñayoḥ hayajñānām
Locativehayajñe hayajñayoḥ hayajñeṣu

Compound hayajña -

Adverb -hayajñam -hayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria