Declension table of ?hayagrīvopaniṣad

Deva

FeminineSingularDualPlural
Nominativehayagrīvopaniṣat hayagrīvopaniṣadau hayagrīvopaniṣadaḥ
Vocativehayagrīvopaniṣat hayagrīvopaniṣadau hayagrīvopaniṣadaḥ
Accusativehayagrīvopaniṣadam hayagrīvopaniṣadau hayagrīvopaniṣadaḥ
Instrumentalhayagrīvopaniṣadā hayagrīvopaniṣadbhyām hayagrīvopaniṣadbhiḥ
Dativehayagrīvopaniṣade hayagrīvopaniṣadbhyām hayagrīvopaniṣadbhyaḥ
Ablativehayagrīvopaniṣadaḥ hayagrīvopaniṣadbhyām hayagrīvopaniṣadbhyaḥ
Genitivehayagrīvopaniṣadaḥ hayagrīvopaniṣadoḥ hayagrīvopaniṣadām
Locativehayagrīvopaniṣadi hayagrīvopaniṣadoḥ hayagrīvopaniṣatsu

Compound hayagrīvopaniṣat -

Adverb -hayagrīvopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria