Declension table of hayagrīvavadha

Deva

MasculineSingularDualPlural
Nominativehayagrīvavadhaḥ hayagrīvavadhau hayagrīvavadhāḥ
Vocativehayagrīvavadha hayagrīvavadhau hayagrīvavadhāḥ
Accusativehayagrīvavadham hayagrīvavadhau hayagrīvavadhān
Instrumentalhayagrīvavadhena hayagrīvavadhābhyām hayagrīvavadhaiḥ hayagrīvavadhebhiḥ
Dativehayagrīvavadhāya hayagrīvavadhābhyām hayagrīvavadhebhyaḥ
Ablativehayagrīvavadhāt hayagrīvavadhābhyām hayagrīvavadhebhyaḥ
Genitivehayagrīvavadhasya hayagrīvavadhayoḥ hayagrīvavadhānām
Locativehayagrīvavadhe hayagrīvavadhayoḥ hayagrīvavadheṣu

Compound hayagrīvavadha -

Adverb -hayagrīvavadham -hayagrīvavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria