Declension table of ?hayagrīvasaṃhitā

Deva

FeminineSingularDualPlural
Nominativehayagrīvasaṃhitā hayagrīvasaṃhite hayagrīvasaṃhitāḥ
Vocativehayagrīvasaṃhite hayagrīvasaṃhite hayagrīvasaṃhitāḥ
Accusativehayagrīvasaṃhitām hayagrīvasaṃhite hayagrīvasaṃhitāḥ
Instrumentalhayagrīvasaṃhitayā hayagrīvasaṃhitābhyām hayagrīvasaṃhitābhiḥ
Dativehayagrīvasaṃhitāyai hayagrīvasaṃhitābhyām hayagrīvasaṃhitābhyaḥ
Ablativehayagrīvasaṃhitāyāḥ hayagrīvasaṃhitābhyām hayagrīvasaṃhitābhyaḥ
Genitivehayagrīvasaṃhitāyāḥ hayagrīvasaṃhitayoḥ hayagrīvasaṃhitānām
Locativehayagrīvasaṃhitāyām hayagrīvasaṃhitayoḥ hayagrīvasaṃhitāsu

Adverb -hayagrīvasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria