Declension table of ?hayagrīvadaṇḍaka

Deva

NeuterSingularDualPlural
Nominativehayagrīvadaṇḍakam hayagrīvadaṇḍake hayagrīvadaṇḍakāni
Vocativehayagrīvadaṇḍaka hayagrīvadaṇḍake hayagrīvadaṇḍakāni
Accusativehayagrīvadaṇḍakam hayagrīvadaṇḍake hayagrīvadaṇḍakāni
Instrumentalhayagrīvadaṇḍakena hayagrīvadaṇḍakābhyām hayagrīvadaṇḍakaiḥ
Dativehayagrīvadaṇḍakāya hayagrīvadaṇḍakābhyām hayagrīvadaṇḍakebhyaḥ
Ablativehayagrīvadaṇḍakāt hayagrīvadaṇḍakābhyām hayagrīvadaṇḍakebhyaḥ
Genitivehayagrīvadaṇḍakasya hayagrīvadaṇḍakayoḥ hayagrīvadaṇḍakānām
Locativehayagrīvadaṇḍake hayagrīvadaṇḍakayoḥ hayagrīvadaṇḍakeṣu

Compound hayagrīvadaṇḍaka -

Adverb -hayagrīvadaṇḍakam -hayagrīvadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria