Declension table of ?hayadviṣat

Deva

MasculineSingularDualPlural
Nominativehayadviṣan hayadviṣantau hayadviṣantaḥ
Vocativehayadviṣan hayadviṣantau hayadviṣantaḥ
Accusativehayadviṣantam hayadviṣantau hayadviṣataḥ
Instrumentalhayadviṣatā hayadviṣadbhyām hayadviṣadbhiḥ
Dativehayadviṣate hayadviṣadbhyām hayadviṣadbhyaḥ
Ablativehayadviṣataḥ hayadviṣadbhyām hayadviṣadbhyaḥ
Genitivehayadviṣataḥ hayadviṣatoḥ hayadviṣatām
Locativehayadviṣati hayadviṣatoḥ hayadviṣatsu

Compound hayadviṣat -

Adverb -hayadviṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria