Declension table of ?hayadānava

Deva

MasculineSingularDualPlural
Nominativehayadānavaḥ hayadānavau hayadānavāḥ
Vocativehayadānava hayadānavau hayadānavāḥ
Accusativehayadānavam hayadānavau hayadānavān
Instrumentalhayadānavena hayadānavābhyām hayadānavaiḥ hayadānavebhiḥ
Dativehayadānavāya hayadānavābhyām hayadānavebhyaḥ
Ablativehayadānavāt hayadānavābhyām hayadānavebhyaḥ
Genitivehayadānavasya hayadānavayoḥ hayadānavānām
Locativehayadānave hayadānavayoḥ hayadānaveṣu

Compound hayadānava -

Adverb -hayadānavam -hayadānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria