Declension table of ?hayārūḍha

Deva

MasculineSingularDualPlural
Nominativehayārūḍhaḥ hayārūḍhau hayārūḍhāḥ
Vocativehayārūḍha hayārūḍhau hayārūḍhāḥ
Accusativehayārūḍham hayārūḍhau hayārūḍhān
Instrumentalhayārūḍhena hayārūḍhābhyām hayārūḍhaiḥ hayārūḍhebhiḥ
Dativehayārūḍhāya hayārūḍhābhyām hayārūḍhebhyaḥ
Ablativehayārūḍhāt hayārūḍhābhyām hayārūḍhebhyaḥ
Genitivehayārūḍhasya hayārūḍhayoḥ hayārūḍhānām
Locativehayārūḍhe hayārūḍhayoḥ hayārūḍheṣu

Compound hayārūḍha -

Adverb -hayārūḍham -hayārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria