Declension table of ?hayaṅkaṣa

Deva

MasculineSingularDualPlural
Nominativehayaṅkaṣaḥ hayaṅkaṣau hayaṅkaṣāḥ
Vocativehayaṅkaṣa hayaṅkaṣau hayaṅkaṣāḥ
Accusativehayaṅkaṣam hayaṅkaṣau hayaṅkaṣān
Instrumentalhayaṅkaṣeṇa hayaṅkaṣābhyām hayaṅkaṣaiḥ hayaṅkaṣebhiḥ
Dativehayaṅkaṣāya hayaṅkaṣābhyām hayaṅkaṣebhyaḥ
Ablativehayaṅkaṣāt hayaṅkaṣābhyām hayaṅkaṣebhyaḥ
Genitivehayaṅkaṣasya hayaṅkaṣayoḥ hayaṅkaṣāṇām
Locativehayaṅkaṣe hayaṅkaṣayoḥ hayaṅkaṣeṣu

Compound hayaṅkaṣa -

Adverb -hayaṅkaṣam -hayaṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria