Declension table of ?havyaśodhanā

Deva

FeminineSingularDualPlural
Nominativehavyaśodhanā havyaśodhane havyaśodhanāḥ
Vocativehavyaśodhane havyaśodhane havyaśodhanāḥ
Accusativehavyaśodhanām havyaśodhane havyaśodhanāḥ
Instrumentalhavyaśodhanayā havyaśodhanābhyām havyaśodhanābhiḥ
Dativehavyaśodhanāyai havyaśodhanābhyām havyaśodhanābhyaḥ
Ablativehavyaśodhanāyāḥ havyaśodhanābhyām havyaśodhanābhyaḥ
Genitivehavyaśodhanāyāḥ havyaśodhanayoḥ havyaśodhanānām
Locativehavyaśodhanāyām havyaśodhanayoḥ havyaśodhanāsu

Adverb -havyaśodhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria