Declension table of ?havyaśodhana

Deva

NeuterSingularDualPlural
Nominativehavyaśodhanam havyaśodhane havyaśodhanāni
Vocativehavyaśodhana havyaśodhane havyaśodhanāni
Accusativehavyaśodhanam havyaśodhane havyaśodhanāni
Instrumentalhavyaśodhanena havyaśodhanābhyām havyaśodhanaiḥ
Dativehavyaśodhanāya havyaśodhanābhyām havyaśodhanebhyaḥ
Ablativehavyaśodhanāt havyaśodhanābhyām havyaśodhanebhyaḥ
Genitivehavyaśodhanasya havyaśodhanayoḥ havyaśodhanānām
Locativehavyaśodhane havyaśodhanayoḥ havyaśodhaneṣu

Compound havyaśodhana -

Adverb -havyaśodhanam -havyaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria