Declension table of ?havyaśodhana

Deva

MasculineSingularDualPlural
Nominativehavyaśodhanaḥ havyaśodhanau havyaśodhanāḥ
Vocativehavyaśodhana havyaśodhanau havyaśodhanāḥ
Accusativehavyaśodhanam havyaśodhanau havyaśodhanān
Instrumentalhavyaśodhanena havyaśodhanābhyām havyaśodhanaiḥ havyaśodhanebhiḥ
Dativehavyaśodhanāya havyaśodhanābhyām havyaśodhanebhyaḥ
Ablativehavyaśodhanāt havyaśodhanābhyām havyaśodhanebhyaḥ
Genitivehavyaśodhanasya havyaśodhanayoḥ havyaśodhanānām
Locativehavyaśodhane havyaśodhanayoḥ havyaśodhaneṣu

Compound havyaśodhana -

Adverb -havyaśodhanam -havyaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria