Declension table of ?havyavāhana

Deva

MasculineSingularDualPlural
Nominativehavyavāhanaḥ havyavāhanau havyavāhanāḥ
Vocativehavyavāhana havyavāhanau havyavāhanāḥ
Accusativehavyavāhanam havyavāhanau havyavāhanān
Instrumentalhavyavāhanena havyavāhanābhyām havyavāhanaiḥ havyavāhanebhiḥ
Dativehavyavāhanāya havyavāhanābhyām havyavāhanebhyaḥ
Ablativehavyavāhanāt havyavāhanābhyām havyavāhanebhyaḥ
Genitivehavyavāhanasya havyavāhanayoḥ havyavāhanānām
Locativehavyavāhane havyavāhanayoḥ havyavāhaneṣu

Compound havyavāhana -

Adverb -havyavāhanam -havyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria