Declension table of ?havyasūkti

Deva

FeminineSingularDualPlural
Nominativehavyasūktiḥ havyasūktī havyasūktayaḥ
Vocativehavyasūkte havyasūktī havyasūktayaḥ
Accusativehavyasūktim havyasūktī havyasūktīḥ
Instrumentalhavyasūktyā havyasūktibhyām havyasūktibhiḥ
Dativehavyasūktyai havyasūktaye havyasūktibhyām havyasūktibhyaḥ
Ablativehavyasūktyāḥ havyasūkteḥ havyasūktibhyām havyasūktibhyaḥ
Genitivehavyasūktyāḥ havyasūkteḥ havyasūktyoḥ havyasūktīnām
Locativehavyasūktyām havyasūktau havyasūktyoḥ havyasūktiṣu

Compound havyasūkti -

Adverb -havyasūkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria