Declension table of ?havyasūdanā

Deva

FeminineSingularDualPlural
Nominativehavyasūdanā havyasūdane havyasūdanāḥ
Vocativehavyasūdane havyasūdane havyasūdanāḥ
Accusativehavyasūdanām havyasūdane havyasūdanāḥ
Instrumentalhavyasūdanayā havyasūdanābhyām havyasūdanābhiḥ
Dativehavyasūdanāyai havyasūdanābhyām havyasūdanābhyaḥ
Ablativehavyasūdanāyāḥ havyasūdanābhyām havyasūdanābhyaḥ
Genitivehavyasūdanāyāḥ havyasūdanayoḥ havyasūdanānām
Locativehavyasūdanāyām havyasūdanayoḥ havyasūdanāsu

Adverb -havyasūdanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria