Declension table of ?havyasūdana

Deva

MasculineSingularDualPlural
Nominativehavyasūdanaḥ havyasūdanau havyasūdanāḥ
Vocativehavyasūdana havyasūdanau havyasūdanāḥ
Accusativehavyasūdanam havyasūdanau havyasūdanān
Instrumentalhavyasūdanena havyasūdanābhyām havyasūdanaiḥ havyasūdanebhiḥ
Dativehavyasūdanāya havyasūdanābhyām havyasūdanebhyaḥ
Ablativehavyasūdanāt havyasūdanābhyām havyasūdanebhyaḥ
Genitivehavyasūdanasya havyasūdanayoḥ havyasūdanānām
Locativehavyasūdane havyasūdanayoḥ havyasūdaneṣu

Compound havyasūdana -

Adverb -havyasūdanam -havyasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria