Declension table of ?havyamantrādhikṛta

Deva

MasculineSingularDualPlural
Nominativehavyamantrādhikṛtaḥ havyamantrādhikṛtau havyamantrādhikṛtāḥ
Vocativehavyamantrādhikṛta havyamantrādhikṛtau havyamantrādhikṛtāḥ
Accusativehavyamantrādhikṛtam havyamantrādhikṛtau havyamantrādhikṛtān
Instrumentalhavyamantrādhikṛtena havyamantrādhikṛtābhyām havyamantrādhikṛtaiḥ havyamantrādhikṛtebhiḥ
Dativehavyamantrādhikṛtāya havyamantrādhikṛtābhyām havyamantrādhikṛtebhyaḥ
Ablativehavyamantrādhikṛtāt havyamantrādhikṛtābhyām havyamantrādhikṛtebhyaḥ
Genitivehavyamantrādhikṛtasya havyamantrādhikṛtayoḥ havyamantrādhikṛtānām
Locativehavyamantrādhikṛte havyamantrādhikṛtayoḥ havyamantrādhikṛteṣu

Compound havyamantrādhikṛta -

Adverb -havyamantrādhikṛtam -havyamantrādhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria