Declension table of ?havyajuṣṭi

Deva

FeminineSingularDualPlural
Nominativehavyajuṣṭiḥ havyajuṣṭī havyajuṣṭayaḥ
Vocativehavyajuṣṭe havyajuṣṭī havyajuṣṭayaḥ
Accusativehavyajuṣṭim havyajuṣṭī havyajuṣṭīḥ
Instrumentalhavyajuṣṭyā havyajuṣṭibhyām havyajuṣṭibhiḥ
Dativehavyajuṣṭyai havyajuṣṭaye havyajuṣṭibhyām havyajuṣṭibhyaḥ
Ablativehavyajuṣṭyāḥ havyajuṣṭeḥ havyajuṣṭibhyām havyajuṣṭibhyaḥ
Genitivehavyajuṣṭyāḥ havyajuṣṭeḥ havyajuṣṭyoḥ havyajuṣṭīnām
Locativehavyajuṣṭyām havyajuṣṭau havyajuṣṭyoḥ havyajuṣṭiṣu

Compound havyajuṣṭi -

Adverb -havyajuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria