Declension table of ?havyadāti

Deva

MasculineSingularDualPlural
Nominativehavyadātiḥ havyadātī havyadātayaḥ
Vocativehavyadāte havyadātī havyadātayaḥ
Accusativehavyadātim havyadātī havyadātīn
Instrumentalhavyadātinā havyadātibhyām havyadātibhiḥ
Dativehavyadātaye havyadātibhyām havyadātibhyaḥ
Ablativehavyadāteḥ havyadātibhyām havyadātibhyaḥ
Genitivehavyadāteḥ havyadātyoḥ havyadātīnām
Locativehavyadātau havyadātyoḥ havyadātiṣu

Compound havyadāti -

Adverb -havyadāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria