Declension table of ?havyadāti

Deva

FeminineSingularDualPlural
Nominativehavyadātiḥ havyadātī havyadātayaḥ
Vocativehavyadāte havyadātī havyadātayaḥ
Accusativehavyadātim havyadātī havyadātīḥ
Instrumentalhavyadātyā havyadātibhyām havyadātibhiḥ
Dativehavyadātyai havyadātaye havyadātibhyām havyadātibhyaḥ
Ablativehavyadātyāḥ havyadāteḥ havyadātibhyām havyadātibhyaḥ
Genitivehavyadātyāḥ havyadāteḥ havyadātyoḥ havyadātīnām
Locativehavyadātyām havyadātau havyadātyoḥ havyadātiṣu

Compound havyadāti -

Adverb -havyadāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria