Declension table of ?havyāśana

Deva

MasculineSingularDualPlural
Nominativehavyāśanaḥ havyāśanau havyāśanāḥ
Vocativehavyāśana havyāśanau havyāśanāḥ
Accusativehavyāśanam havyāśanau havyāśanān
Instrumentalhavyāśanena havyāśanābhyām havyāśanaiḥ havyāśanebhiḥ
Dativehavyāśanāya havyāśanābhyām havyāśanebhyaḥ
Ablativehavyāśanāt havyāśanābhyām havyāśanebhyaḥ
Genitivehavyāśanasya havyāśanayoḥ havyāśanānām
Locativehavyāśane havyāśanayoḥ havyāśaneṣu

Compound havyāśana -

Adverb -havyāśanam -havyāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria