Declension table of ?havyādā

Deva

FeminineSingularDualPlural
Nominativehavyādā havyāde havyādāḥ
Vocativehavyāde havyāde havyādāḥ
Accusativehavyādām havyāde havyādāḥ
Instrumentalhavyādayā havyādābhyām havyādābhiḥ
Dativehavyādāyai havyādābhyām havyādābhyaḥ
Ablativehavyādāyāḥ havyādābhyām havyādābhyaḥ
Genitivehavyādāyāḥ havyādayoḥ havyādānām
Locativehavyādāyām havyādayoḥ havyādāsu

Adverb -havyādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria