Declension table of ?havyāda

Deva

MasculineSingularDualPlural
Nominativehavyādaḥ havyādau havyādāḥ
Vocativehavyāda havyādau havyādāḥ
Accusativehavyādam havyādau havyādān
Instrumentalhavyādena havyādābhyām havyādaiḥ havyādebhiḥ
Dativehavyādāya havyādābhyām havyādebhyaḥ
Ablativehavyādāt havyādābhyām havyādebhyaḥ
Genitivehavyādasya havyādayoḥ havyādānām
Locativehavyāde havyādayoḥ havyādeṣu

Compound havyāda -

Adverb -havyādam -havyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria