Declension table of ?haviryajñasaṃsthā

Deva

FeminineSingularDualPlural
Nominativehaviryajñasaṃsthā haviryajñasaṃsthe haviryajñasaṃsthāḥ
Vocativehaviryajñasaṃsthe haviryajñasaṃsthe haviryajñasaṃsthāḥ
Accusativehaviryajñasaṃsthām haviryajñasaṃsthe haviryajñasaṃsthāḥ
Instrumentalhaviryajñasaṃsthayā haviryajñasaṃsthābhyām haviryajñasaṃsthābhiḥ
Dativehaviryajñasaṃsthāyai haviryajñasaṃsthābhyām haviryajñasaṃsthābhyaḥ
Ablativehaviryajñasaṃsthāyāḥ haviryajñasaṃsthābhyām haviryajñasaṃsthābhyaḥ
Genitivehaviryajñasaṃsthāyāḥ haviryajñasaṃsthayoḥ haviryajñasaṃsthānām
Locativehaviryajñasaṃsthāyām haviryajñasaṃsthayoḥ haviryajñasaṃsthāsu

Adverb -haviryajñasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria