Declension table of ?haviryajñakāṇḍa

Deva

NeuterSingularDualPlural
Nominativehaviryajñakāṇḍam haviryajñakāṇḍe haviryajñakāṇḍāni
Vocativehaviryajñakāṇḍa haviryajñakāṇḍe haviryajñakāṇḍāni
Accusativehaviryajñakāṇḍam haviryajñakāṇḍe haviryajñakāṇḍāni
Instrumentalhaviryajñakāṇḍena haviryajñakāṇḍābhyām haviryajñakāṇḍaiḥ
Dativehaviryajñakāṇḍāya haviryajñakāṇḍābhyām haviryajñakāṇḍebhyaḥ
Ablativehaviryajñakāṇḍāt haviryajñakāṇḍābhyām haviryajñakāṇḍebhyaḥ
Genitivehaviryajñakāṇḍasya haviryajñakāṇḍayoḥ haviryajñakāṇḍānām
Locativehaviryajñakāṇḍe haviryajñakāṇḍayoḥ haviryajñakāṇḍeṣu

Compound haviryajñakāṇḍa -

Adverb -haviryajñakāṇḍam -haviryajñakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria