Declension table of ?havirvarṣa

Deva

MasculineSingularDualPlural
Nominativehavirvarṣaḥ havirvarṣau havirvarṣāḥ
Vocativehavirvarṣa havirvarṣau havirvarṣāḥ
Accusativehavirvarṣam havirvarṣau havirvarṣān
Instrumentalhavirvarṣeṇa havirvarṣābhyām havirvarṣaiḥ havirvarṣebhiḥ
Dativehavirvarṣāya havirvarṣābhyām havirvarṣebhyaḥ
Ablativehavirvarṣāt havirvarṣābhyām havirvarṣebhyaḥ
Genitivehavirvarṣasya havirvarṣayoḥ havirvarṣāṇām
Locativehavirvarṣe havirvarṣayoḥ havirvarṣeṣu

Compound havirvarṣa -

Adverb -havirvarṣam -havirvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria