Declension table of ?havirucchiṣṭabhujā

Deva

FeminineSingularDualPlural
Nominativehavirucchiṣṭabhujā havirucchiṣṭabhuje havirucchiṣṭabhujāḥ
Vocativehavirucchiṣṭabhuje havirucchiṣṭabhuje havirucchiṣṭabhujāḥ
Accusativehavirucchiṣṭabhujām havirucchiṣṭabhuje havirucchiṣṭabhujāḥ
Instrumentalhavirucchiṣṭabhujayā havirucchiṣṭabhujābhyām havirucchiṣṭabhujābhiḥ
Dativehavirucchiṣṭabhujāyai havirucchiṣṭabhujābhyām havirucchiṣṭabhujābhyaḥ
Ablativehavirucchiṣṭabhujāyāḥ havirucchiṣṭabhujābhyām havirucchiṣṭabhujābhyaḥ
Genitivehavirucchiṣṭabhujāyāḥ havirucchiṣṭabhujayoḥ havirucchiṣṭabhujānām
Locativehavirucchiṣṭabhujāyām havirucchiṣṭabhujayoḥ havirucchiṣṭabhujāsu

Adverb -havirucchiṣṭabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria