Declension table of ?havirucchiṣṭabhuj

Deva

NeuterSingularDualPlural
Nominativehavirucchiṣṭabhuk havirucchiṣṭabhujī havirucchiṣṭabhuñji
Vocativehavirucchiṣṭabhuk havirucchiṣṭabhujī havirucchiṣṭabhuñji
Accusativehavirucchiṣṭabhuk havirucchiṣṭabhujī havirucchiṣṭabhuñji
Instrumentalhavirucchiṣṭabhujā havirucchiṣṭabhugbhyām havirucchiṣṭabhugbhiḥ
Dativehavirucchiṣṭabhuje havirucchiṣṭabhugbhyām havirucchiṣṭabhugbhyaḥ
Ablativehavirucchiṣṭabhujaḥ havirucchiṣṭabhugbhyām havirucchiṣṭabhugbhyaḥ
Genitivehavirucchiṣṭabhujaḥ havirucchiṣṭabhujoḥ havirucchiṣṭabhujām
Locativehavirucchiṣṭabhuji havirucchiṣṭabhujoḥ havirucchiṣṭabhukṣu

Compound havirucchiṣṭabhuk -

Adverb -havirucchiṣṭabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria