Declension table of ?havirucchiṣṭāśā

Deva

FeminineSingularDualPlural
Nominativehavirucchiṣṭāśā havirucchiṣṭāśe havirucchiṣṭāśāḥ
Vocativehavirucchiṣṭāśe havirucchiṣṭāśe havirucchiṣṭāśāḥ
Accusativehavirucchiṣṭāśām havirucchiṣṭāśe havirucchiṣṭāśāḥ
Instrumentalhavirucchiṣṭāśayā havirucchiṣṭāśābhyām havirucchiṣṭāśābhiḥ
Dativehavirucchiṣṭāśāyai havirucchiṣṭāśābhyām havirucchiṣṭāśābhyaḥ
Ablativehavirucchiṣṭāśāyāḥ havirucchiṣṭāśābhyām havirucchiṣṭāśābhyaḥ
Genitivehavirucchiṣṭāśāyāḥ havirucchiṣṭāśayoḥ havirucchiṣṭāśānām
Locativehavirucchiṣṭāśāyām havirucchiṣṭāśayoḥ havirucchiṣṭāśāsu

Adverb -havirucchiṣṭāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria