Declension table of ?havirucchiṣṭa

Deva

NeuterSingularDualPlural
Nominativehavirucchiṣṭam havirucchiṣṭe havirucchiṣṭāni
Vocativehavirucchiṣṭa havirucchiṣṭe havirucchiṣṭāni
Accusativehavirucchiṣṭam havirucchiṣṭe havirucchiṣṭāni
Instrumentalhavirucchiṣṭena havirucchiṣṭābhyām havirucchiṣṭaiḥ
Dativehavirucchiṣṭāya havirucchiṣṭābhyām havirucchiṣṭebhyaḥ
Ablativehavirucchiṣṭāt havirucchiṣṭābhyām havirucchiṣṭebhyaḥ
Genitivehavirucchiṣṭasya havirucchiṣṭayoḥ havirucchiṣṭānām
Locativehavirucchiṣṭe havirucchiṣṭayoḥ havirucchiṣṭeṣu

Compound havirucchiṣṭa -

Adverb -havirucchiṣṭam -havirucchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria