Declension table of ?havirnirvapaṇa

Deva

NeuterSingularDualPlural
Nominativehavirnirvapaṇam havirnirvapaṇe havirnirvapaṇāni
Vocativehavirnirvapaṇa havirnirvapaṇe havirnirvapaṇāni
Accusativehavirnirvapaṇam havirnirvapaṇe havirnirvapaṇāni
Instrumentalhavirnirvapaṇena havirnirvapaṇābhyām havirnirvapaṇaiḥ
Dativehavirnirvapaṇāya havirnirvapaṇābhyām havirnirvapaṇebhyaḥ
Ablativehavirnirvapaṇāt havirnirvapaṇābhyām havirnirvapaṇebhyaḥ
Genitivehavirnirvapaṇasya havirnirvapaṇayoḥ havirnirvapaṇānām
Locativehavirnirvapaṇe havirnirvapaṇayoḥ havirnirvapaṇeṣu

Compound havirnirvapaṇa -

Adverb -havirnirvapaṇam -havirnirvapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria