Declension table of ?havirmathi

Deva

NeuterSingularDualPlural
Nominativehavirmathi havirmathinī havirmathīni
Vocativehavirmathi havirmathinī havirmathīni
Accusativehavirmathi havirmathinī havirmathīni
Instrumentalhavirmathinā havirmathibhyām havirmathibhiḥ
Dativehavirmathine havirmathibhyām havirmathibhyaḥ
Ablativehavirmathinaḥ havirmathibhyām havirmathibhyaḥ
Genitivehavirmathinaḥ havirmathinoḥ havirmathīnām
Locativehavirmathini havirmathinoḥ havirmathiṣu

Compound havirmathi -

Adverb -havirmathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria