Declension table of ?havirmathi

Deva

MasculineSingularDualPlural
Nominativehavirmathiḥ havirmathī havirmathayaḥ
Vocativehavirmathe havirmathī havirmathayaḥ
Accusativehavirmathim havirmathī havirmathīn
Instrumentalhavirmathinā havirmathibhyām havirmathibhiḥ
Dativehavirmathaye havirmathibhyām havirmathibhyaḥ
Ablativehavirmatheḥ havirmathibhyām havirmathibhyaḥ
Genitivehavirmatheḥ havirmathyoḥ havirmathīnām
Locativehavirmathau havirmathyoḥ havirmathiṣu

Compound havirmathi -

Adverb -havirmathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria