Declension table of ?havirdhūma

Deva

MasculineSingularDualPlural
Nominativehavirdhūmaḥ havirdhūmau havirdhūmāḥ
Vocativehavirdhūma havirdhūmau havirdhūmāḥ
Accusativehavirdhūmam havirdhūmau havirdhūmān
Instrumentalhavirdhūmena havirdhūmābhyām havirdhūmaiḥ havirdhūmebhiḥ
Dativehavirdhūmāya havirdhūmābhyām havirdhūmebhyaḥ
Ablativehavirdhūmāt havirdhūmābhyām havirdhūmebhyaḥ
Genitivehavirdhūmasya havirdhūmayoḥ havirdhūmānām
Locativehavirdhūme havirdhūmayoḥ havirdhūmeṣu

Compound havirdhūma -

Adverb -havirdhūmam -havirdhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria