Declension table of ?havirdhānin

Deva

MasculineSingularDualPlural
Nominativehavirdhānī havirdhāninau havirdhāninaḥ
Vocativehavirdhānin havirdhāninau havirdhāninaḥ
Accusativehavirdhāninam havirdhāninau havirdhāninaḥ
Instrumentalhavirdhāninā havirdhānibhyām havirdhānibhiḥ
Dativehavirdhānine havirdhānibhyām havirdhānibhyaḥ
Ablativehavirdhāninaḥ havirdhānibhyām havirdhānibhyaḥ
Genitivehavirdhāninaḥ havirdhāninoḥ havirdhāninām
Locativehavirdhānini havirdhāninoḥ havirdhāniṣu

Compound havirdhāni -

Adverb -havirdhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria