Declension table of ?havirbhūta

Deva

NeuterSingularDualPlural
Nominativehavirbhūtam havirbhūte havirbhūtāni
Vocativehavirbhūta havirbhūte havirbhūtāni
Accusativehavirbhūtam havirbhūte havirbhūtāni
Instrumentalhavirbhūtena havirbhūtābhyām havirbhūtaiḥ
Dativehavirbhūtāya havirbhūtābhyām havirbhūtebhyaḥ
Ablativehavirbhūtāt havirbhūtābhyām havirbhūtebhyaḥ
Genitivehavirbhūtasya havirbhūtayoḥ havirbhūtānām
Locativehavirbhūte havirbhūtayoḥ havirbhūteṣu

Compound havirbhūta -

Adverb -havirbhūtam -havirbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria