Declension table of ?havirbhūta

Deva

MasculineSingularDualPlural
Nominativehavirbhūtaḥ havirbhūtau havirbhūtāḥ
Vocativehavirbhūta havirbhūtau havirbhūtāḥ
Accusativehavirbhūtam havirbhūtau havirbhūtān
Instrumentalhavirbhūtena havirbhūtābhyām havirbhūtaiḥ havirbhūtebhiḥ
Dativehavirbhūtāya havirbhūtābhyām havirbhūtebhyaḥ
Ablativehavirbhūtāt havirbhūtābhyām havirbhūtebhyaḥ
Genitivehavirbhūtasya havirbhūtayoḥ havirbhūtānām
Locativehavirbhūte havirbhūtayoḥ havirbhūteṣu

Compound havirbhūta -

Adverb -havirbhūtam -havirbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria