Declension table of ?haviṣyanda

Deva

MasculineSingularDualPlural
Nominativehaviṣyandaḥ haviṣyandau haviṣyandāḥ
Vocativehaviṣyanda haviṣyandau haviṣyandāḥ
Accusativehaviṣyandam haviṣyandau haviṣyandān
Instrumentalhaviṣyandena haviṣyandābhyām haviṣyandaiḥ haviṣyandebhiḥ
Dativehaviṣyandāya haviṣyandābhyām haviṣyandebhyaḥ
Ablativehaviṣyandāt haviṣyandābhyām haviṣyandebhyaḥ
Genitivehaviṣyandasya haviṣyandayoḥ haviṣyandānām
Locativehaviṣyande haviṣyandayoḥ haviṣyandeṣu

Compound haviṣyanda -

Adverb -haviṣyandam -haviṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria