Declension table of ?haviṣyabhujā

Deva

FeminineSingularDualPlural
Nominativehaviṣyabhujā haviṣyabhuje haviṣyabhujāḥ
Vocativehaviṣyabhuje haviṣyabhuje haviṣyabhujāḥ
Accusativehaviṣyabhujām haviṣyabhuje haviṣyabhujāḥ
Instrumentalhaviṣyabhujayā haviṣyabhujābhyām haviṣyabhujābhiḥ
Dativehaviṣyabhujāyai haviṣyabhujābhyām haviṣyabhujābhyaḥ
Ablativehaviṣyabhujāyāḥ haviṣyabhujābhyām haviṣyabhujābhyaḥ
Genitivehaviṣyabhujāyāḥ haviṣyabhujayoḥ haviṣyabhujānām
Locativehaviṣyabhujāyām haviṣyabhujayoḥ haviṣyabhujāsu

Adverb -haviṣyabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria