Declension table of ?haviṣyabhuj

Deva

NeuterSingularDualPlural
Nominativehaviṣyabhuk haviṣyabhujī haviṣyabhuñji
Vocativehaviṣyabhuk haviṣyabhujī haviṣyabhuñji
Accusativehaviṣyabhuk haviṣyabhujī haviṣyabhuñji
Instrumentalhaviṣyabhujā haviṣyabhugbhyām haviṣyabhugbhiḥ
Dativehaviṣyabhuje haviṣyabhugbhyām haviṣyabhugbhyaḥ
Ablativehaviṣyabhujaḥ haviṣyabhugbhyām haviṣyabhugbhyaḥ
Genitivehaviṣyabhujaḥ haviṣyabhujoḥ haviṣyabhujām
Locativehaviṣyabhuji haviṣyabhujoḥ haviṣyabhukṣu

Compound haviṣyabhuk -

Adverb -haviṣyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria